B 326-21 Keśavīyajātakapaddhati

Manuscript culture infobox

Filmed in: B 326/21
Title: Keśavīyajātakapaddhati
Dimensions: 29 x 10.8 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1188
Remarks:

Reel No. B 326/21

Inventory No. 33543

Title Keśavapaddhati[ṭīkā]

Remarks a commentary on Keśavapaddhati by Viśvanātha Daivajña

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 10.8 cm

Binding Hole

Folios 55

Lines per Folio 8

Foliation figures in the middle right hand margins of verso

Place of Deposit NAK

Accession No. 1/1188

Manuscript Features

Miss foliated twice fol. 22,

Twice filmed foll. 54v, 53v,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīgaṇeśaṃ namaskṛtya keśavī nāmapaddhateḥ ||
gaṇitaṃ viśvanāthena kriyate bālabu(2)ddhaye ||    ||
natvā vighnapa śāra[dā] (!)cyutaśiva, brahmārkka mukhyagrahān
kurvve jājakapaddhatiṃ sphuṭatarāṃ jyotirvidāṃ prīta(3)ye |
yaṃ taiḥ sphuṭatarotrajanmasamayo vidyo ʼtra kheṭā sphuṭā
yatpakṣe hitapakṣe ghaṭaṃ †trataṇga† ihās tarkkaṃ saṣaḍbhaḥ | (4)sa ca || 1 ||
ahaṃ keśavaḥ jātakapaddhatiṃ kurvve | jātasyedaṃ jātakaṃ | (fol. 1v1–4)

End

horāśāstrasaṃghaṃ śāstrasamūhaṃ vilokya |
bahun horān śāstrasaṃghā(5)n vilokya kiṃ sat kiṃ asat kena vā bhāṃtyoktam iti †mulursulur† vicāryya svabhāṃti nirasety arthaḥ | iyam i(6)halokam ācandrārkaṃ triṣṭhatu (!) || asyā cakṛṇāṃ śrotvī ca śubhaṃ bhavatu || (!) yā subodhā iti spastārthā(!) || iti (7)graṃthapārakasya (!) phalaśruti horāgraṃthapraśaṃsā ||    || (!) (fol. 54r4–7)

Colophon

iti śrīkākaradai(1)vajñātmaja viśvanāthadaivajñaviracite śrīkeśavadaivajñaviracita paddhaty udāharaṇentarddaśādhyāyaḥ ||    ||    || (fol. 54r7–54v1)

Microfilm Details

Reel No. B 326/21

Date of Filming 20-07-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 09-09-2004